A 1215-65 Nīlasarasvatīkavaca
Manuscript culture infobox
Filmed in: A 1215/65
Title: Nīlasarasvatīkavaca
Dimensions: 24.3 x 8.7 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7538
Remarks: as Bhairavārṇava; + A 1216/2
Reel No. A 1215-65
Inventory No. 98770
Title (Bhairavodita)Nīlasarasvatīkavaca
Remarks part of the Bhairavārṇava
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.3 x 8.7 cm
Binding Hole(s) none
Folios 5 (fol. 152–156)
Lines per Folio 6
Foliation figures in the middle of the right-hand margin under rāmaḥ, beginning with "152"; marginal title bhai.ka. in the left margin
Place of Deposit NAK
Accession No. 5/7538
Manuscript Features
Excerpts
Beginning
|| kailāśaśikharāsīnaṃ devadevaṃ jagadguruṃ ||
padmaccha<ref>Read papraccha</ref> pārvvatī devī sādhakānugrahecchayā ||
tvatprasādān mahādeva bhairavenoditaṃ purā ||
kavacaṃ śrotum icchāmi tārikāyā manoharaṃ ||
śrutvā naśānmajā<ref>Read nagātmajā-</ref>vākyaṃ vibhuś ca parameśvaraḥ ||
prāha priyāṃ pariṣvajya sādhu mrādhv<ref>Read sādhu</ref> iti pu(!)jayan ||
śṛṇu tat kavacaṃ devi ajñānendhanadāhakaṃ ||
tasya smaraṇamātreṇa tāriṇī saṃprasīdati ||
yad āsādya mahātmāno dharmmakā[[mā]]rthamuktiṣu ||
nāsādhyaṃ me nirekaṃ cit kavacaṃ śuddhabuddhayaḥ || ||
pratyālīḍhapadārppitāṃghriśavahṛ[[t]] ghorāṭṭahāsā parā
khaṃgendrīvarakartṛkharpparabhujā huṃkārabījodbhavā ||
kharvvā nīlaviśālapiṃgalajaṭāju(!)ṭogratārgrer(!) yutā
jāḍyaṃ nyasya kapālake trija[ga]tāṃ hanty ugratārā svayaṃ || ||
asya śrīman-nīlasarasvatīkavacasyākṣobhya ṛṣi[r] bṛhaspatī cchandaḥ śrīmat-nīlasarasvatī devatā sarvvakāryyasiddhyarthe viniyogaḥ || ||
saṃsāratāriṇī tārā pūrvvasyāṃ pātu māṃsadā ||
pratyālīḍhapadā ghorā tathāgneyāṃ maheśvarī ||
ugratārā pātu yāmyāṃ yamabhītivivarddhinī ||
nairṛtyāṃ caṇḍikā pātu muṇḍamālāvibhu(!)ṣitā ||
(fol. 152v1–153r6)
<references/>
End
nityaṃ paṭhati ye bhaktyā⟨t⟩ kavacaṃ haranirmmitaṃ ||
dharmmārthakāmamokṣāś ca nityaṃ tasya kare sthitāḥ ||
anyasthāvaradaḥ so pi nityaṃ bhavati paṇḍitaḥ ||
(ka)vitvaṃ satyavāditvaṃ satataṃ tasya jāyate ||
vadec chlokasahap(!)rāṇi bhavet śrutidharo naraḥ ||
likhitaṃ yasya g⟨r⟩ehe tu kavacaṃ bhairavoditaṃ ||
na tasya durggatiḥ kācit jāyate nātra saṃśayaḥ ||
grahāḥ sarvve ca tuṣyatti(!) vaśaṃ gacchanti bhūmipā(!) ||
yadrājye kavacajño sti jā⟨ṃ⟩yante tatra tasyataḥ(!) ||
etat te sarvvam ākhyātaṃ dharmmārthaṃ kavacaṃ śubhe || ||
(fol. 156r5–v4)
Colophon
iti bhairavārṇave mahārahasya śivapārvvatīsaṃvāde śrīmat-nīlasarasvatyā [[bhairavoditan nāma]] kavacaṃ samāptaṃ || || (fol. 156v4–5)
Microfilm Details
Reel No. A 1215/65
Date of Filming 21-04-1987
Exposures 8
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by MD
Date 07-10-2013