A 1215-65 Nīlasarasvatīkavaca

Manuscript culture infobox

Filmed in: A 1215/65
Title: Nīlasarasvatīkavaca
Dimensions: 24.3 x 8.7 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7538
Remarks: as Bhairavārṇava; + A 1216/2

Reel No. A 1215-65

Inventory No. 98770

Title (Bhairavodita)Nīlasarasvatīkavaca

Remarks part of the Bhairavārṇava

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.3 x 8.7 cm

Binding Hole(s) none

Folios 5 (fol. 152–156)

Lines per Folio 6

Foliation figures in the middle of the right-hand margin under rāmaḥ, beginning with "152"; marginal title bhai.ka. in the left margin

Place of Deposit NAK

Accession No. 5/7538

Manuscript Features

Excerpts

Beginning

|| kailāśaśikharāsīnaṃ devadevaṃ jagadguruṃ ||
padmaccha<ref>Read papraccha</ref> pārvvatī devī sādhakānugrahecchayā ||
tvatprasādān mahādeva bhairavenoditaṃ purā ||
kavacaṃ śrotum icchāmi tārikāyā manoharaṃ ||
śrutvā naśānmajā<ref>Read nagātmajā-</ref>vākyaṃ vibhuś ca parameśvaraḥ ||
prāha priyāṃ pariṣvajya sādhu mrādhv<ref>Read sādhu</ref> iti pu(!)jayan ||
śṛṇu tat kavacaṃ devi ajñānendhanadāhakaṃ ||
tasya smaraṇamātreṇa tāriṇī saṃprasīdati ||
yad āsādya mahātmāno dharmmakā[[mā]]rthamuktiṣu ||
nāsādhyaṃ me nirekaṃ cit kavacaṃ śuddhabuddhayaḥ ||   ||

pratyālīḍhapadārppitāṃghriśavahṛ[[t]] ghorāṭṭahāsā parā
khaṃgendrīvarakartṛkharpparabhujā huṃkārabījodbhavā ||
kharvvā nīlaviśālapiṃgalajaṭāju(!)ṭogratārgrer(!) yutā
jāḍyaṃ nyasya kapālake trija[ga]tāṃ hanty ugratārā svayaṃ ||   ||

asya śrīman-nīlasarasvatīkavacasyākṣobhya ṛṣi[r] bṛhaspatī cchandaḥ śrīmat-nīlasarasvatī devatā sarvvakāryyasiddhyarthe viniyogaḥ ||   ||

saṃsāratāriṇī tārā pūrvvasyāṃ pātu māṃsadā ||
pratyālīḍhapadā ghorā tathāgneyāṃ maheśvarī ||
ugratārā pātu yāmyāṃ yamabhītivivarddhinī ||
nairṛtyāṃ caṇḍikā pātu muṇḍamālāvibhu(!)ṣitā || (fol. 152v1–153r6)

<references/>

End

nityaṃ paṭhati ye bhaktyā⟨t⟩ kavacaṃ haranirmmitaṃ ||
dharmmārthakāmamokṣāś ca nityaṃ tasya kare sthitāḥ ||
anyasthāvaradaḥ so pi nityaṃ bhavati paṇḍitaḥ ||
(ka)vitvaṃ satyavāditvaṃ satataṃ tasya jāyate ||
vadec chlokasahap(!)rāṇi bhavet śrutidharo naraḥ ||
likhitaṃ yasya g⟨r⟩ehe tu kavacaṃ bhairavoditaṃ ||
na tasya durggatiḥ kācit jāyate nātra saṃśayaḥ ||
grahāḥ sarvve ca tuṣyatti(!) vaśaṃ gacchanti bhūmipā(!) ||
yadrājye kavacajño sti jā⟨ṃ⟩yante tatra tasyataḥ(!) ||
etat te sarvvam ākhyātaṃ dharmmārthaṃ kavacaṃ śubhe ||   || (fol. 156r5–v4)

Colophon

iti bhairavārṇave mahārahasya śivapārvvatīsaṃvāde śrīmat-nīlasarasvatyā [[bhairavoditan nāma]] kavacaṃ samāptaṃ ||   || (fol. 156v4–5)

Microfilm Details

Reel No. A 1215/65

Date of Filming 21-04-1987

Exposures 8

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 07-10-2013